Declension table of ?sabālavṛddhā

Deva

FeminineSingularDualPlural
Nominativesabālavṛddhā sabālavṛddhe sabālavṛddhāḥ
Vocativesabālavṛddhe sabālavṛddhe sabālavṛddhāḥ
Accusativesabālavṛddhām sabālavṛddhe sabālavṛddhāḥ
Instrumentalsabālavṛddhayā sabālavṛddhābhyām sabālavṛddhābhiḥ
Dativesabālavṛddhāyai sabālavṛddhābhyām sabālavṛddhābhyaḥ
Ablativesabālavṛddhāyāḥ sabālavṛddhābhyām sabālavṛddhābhyaḥ
Genitivesabālavṛddhāyāḥ sabālavṛddhayoḥ sabālavṛddhānām
Locativesabālavṛddhāyām sabālavṛddhayoḥ sabālavṛddhāsu

Adverb -sabālavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria