Declension table of ?sabālavṛddha

Deva

MasculineSingularDualPlural
Nominativesabālavṛddhaḥ sabālavṛddhau sabālavṛddhāḥ
Vocativesabālavṛddha sabālavṛddhau sabālavṛddhāḥ
Accusativesabālavṛddham sabālavṛddhau sabālavṛddhān
Instrumentalsabālavṛddhena sabālavṛddhābhyām sabālavṛddhaiḥ sabālavṛddhebhiḥ
Dativesabālavṛddhāya sabālavṛddhābhyām sabālavṛddhebhyaḥ
Ablativesabālavṛddhāt sabālavṛddhābhyām sabālavṛddhebhyaḥ
Genitivesabālavṛddhasya sabālavṛddhayoḥ sabālavṛddhānām
Locativesabālavṛddhe sabālavṛddhayoḥ sabālavṛddheṣu

Compound sabālavṛddha -

Adverb -sabālavṛddham -sabālavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria