Declension table of ?sabāhyāntaḥkaraṇā

Deva

FeminineSingularDualPlural
Nominativesabāhyāntaḥkaraṇā sabāhyāntaḥkaraṇe sabāhyāntaḥkaraṇāḥ
Vocativesabāhyāntaḥkaraṇe sabāhyāntaḥkaraṇe sabāhyāntaḥkaraṇāḥ
Accusativesabāhyāntaḥkaraṇām sabāhyāntaḥkaraṇe sabāhyāntaḥkaraṇāḥ
Instrumentalsabāhyāntaḥkaraṇayā sabāhyāntaḥkaraṇābhyām sabāhyāntaḥkaraṇābhiḥ
Dativesabāhyāntaḥkaraṇāyai sabāhyāntaḥkaraṇābhyām sabāhyāntaḥkaraṇābhyaḥ
Ablativesabāhyāntaḥkaraṇāyāḥ sabāhyāntaḥkaraṇābhyām sabāhyāntaḥkaraṇābhyaḥ
Genitivesabāhyāntaḥkaraṇāyāḥ sabāhyāntaḥkaraṇayoḥ sabāhyāntaḥkaraṇānām
Locativesabāhyāntaḥkaraṇāyām sabāhyāntaḥkaraṇayoḥ sabāhyāntaḥkaraṇāsu

Adverb -sabāhyāntaḥkaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria