Declension table of ?sabāhyāntaḥkaraṇa

Deva

MasculineSingularDualPlural
Nominativesabāhyāntaḥkaraṇaḥ sabāhyāntaḥkaraṇau sabāhyāntaḥkaraṇāḥ
Vocativesabāhyāntaḥkaraṇa sabāhyāntaḥkaraṇau sabāhyāntaḥkaraṇāḥ
Accusativesabāhyāntaḥkaraṇam sabāhyāntaḥkaraṇau sabāhyāntaḥkaraṇān
Instrumentalsabāhyāntaḥkaraṇena sabāhyāntaḥkaraṇābhyām sabāhyāntaḥkaraṇaiḥ sabāhyāntaḥkaraṇebhiḥ
Dativesabāhyāntaḥkaraṇāya sabāhyāntaḥkaraṇābhyām sabāhyāntaḥkaraṇebhyaḥ
Ablativesabāhyāntaḥkaraṇāt sabāhyāntaḥkaraṇābhyām sabāhyāntaḥkaraṇebhyaḥ
Genitivesabāhyāntaḥkaraṇasya sabāhyāntaḥkaraṇayoḥ sabāhyāntaḥkaraṇānām
Locativesabāhyāntaḥkaraṇe sabāhyāntaḥkaraṇayoḥ sabāhyāntaḥkaraṇeṣu

Compound sabāhyāntaḥkaraṇa -

Adverb -sabāhyāntaḥkaraṇam -sabāhyāntaḥkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria