Declension table of ?sabādhasā

Deva

FeminineSingularDualPlural
Nominativesabādhasā sabādhase sabādhasāḥ
Vocativesabādhase sabādhase sabādhasāḥ
Accusativesabādhasām sabādhase sabādhasāḥ
Instrumentalsabādhasayā sabādhasābhyām sabādhasābhiḥ
Dativesabādhasāyai sabādhasābhyām sabādhasābhyaḥ
Ablativesabādhasāyāḥ sabādhasābhyām sabādhasābhyaḥ
Genitivesabādhasāyāḥ sabādhasayoḥ sabādhasānām
Locativesabādhasāyām sabādhasayoḥ sabādhasāsu

Adverb -sabādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria