Declension table of ?sabādhā

Deva

FeminineSingularDualPlural
Nominativesabādhā sabādhe sabādhāḥ
Vocativesabādhe sabādhe sabādhāḥ
Accusativesabādhām sabādhe sabādhāḥ
Instrumentalsabādhayā sabādhābhyām sabādhābhiḥ
Dativesabādhāyai sabādhābhyām sabādhābhyaḥ
Ablativesabādhāyāḥ sabādhābhyām sabādhābhyaḥ
Genitivesabādhāyāḥ sabādhayoḥ sabādhānām
Locativesabādhāyām sabādhayoḥ sabādhāsu

Adverb -sabādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria