Declension table of ?sabādha

Deva

NeuterSingularDualPlural
Nominativesabādham sabādhe sabādhāni
Vocativesabādha sabādhe sabādhāni
Accusativesabādham sabādhe sabādhāni
Instrumentalsabādhena sabādhābhyām sabādhaiḥ
Dativesabādhāya sabādhābhyām sabādhebhyaḥ
Ablativesabādhāt sabādhābhyām sabādhebhyaḥ
Genitivesabādhasya sabādhayoḥ sabādhānām
Locativesabādhe sabādhayoḥ sabādheṣu

Compound sabādha -

Adverb -sabādham -sabādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria