Declension table of ?sabādha

Deva

MasculineSingularDualPlural
Nominativesabādhaḥ sabādhau sabādhāḥ
Vocativesabādha sabādhau sabādhāḥ
Accusativesabādham sabādhau sabādhān
Instrumentalsabādhena sabādhābhyām sabādhaiḥ sabādhebhiḥ
Dativesabādhāya sabādhābhyām sabādhebhyaḥ
Ablativesabādhāt sabādhābhyām sabādhebhyaḥ
Genitivesabādhasya sabādhayoḥ sabādhānām
Locativesabādhe sabādhayoḥ sabādheṣu

Compound sabādha -

Adverb -sabādham -sabādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria