Declension table of ?sabādh

Deva

NeuterSingularDualPlural
Nominativesabhāt sabādhī sabāndhi
Vocativesabhāt sabādhī sabāndhi
Accusativesabhāt sabādhī sabāndhi
Instrumentalsabādhā sabhādbhyām sabhādbhiḥ
Dativesabādhe sabhādbhyām sabhādbhyaḥ
Ablativesabādhaḥ sabhādbhyām sabhādbhyaḥ
Genitivesabādhaḥ sabādhoḥ sabādhām
Locativesabādhi sabādhoḥ sabhātsu

Compound sabhāt -

Adverb -sabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria