Declension table of ?sabāṣpaka

Deva

NeuterSingularDualPlural
Nominativesabāṣpakam sabāṣpake sabāṣpakāṇi
Vocativesabāṣpaka sabāṣpake sabāṣpakāṇi
Accusativesabāṣpakam sabāṣpake sabāṣpakāṇi
Instrumentalsabāṣpakeṇa sabāṣpakābhyām sabāṣpakaiḥ
Dativesabāṣpakāya sabāṣpakābhyām sabāṣpakebhyaḥ
Ablativesabāṣpakāt sabāṣpakābhyām sabāṣpakebhyaḥ
Genitivesabāṣpakasya sabāṣpakayoḥ sabāṣpakāṇām
Locativesabāṣpake sabāṣpakayoḥ sabāṣpakeṣu

Compound sabāṣpaka -

Adverb -sabāṣpakam -sabāṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria