Declension table of ?sabāṣpa

Deva

NeuterSingularDualPlural
Nominativesabāṣpam sabāṣpe sabāṣpāṇi
Vocativesabāṣpa sabāṣpe sabāṣpāṇi
Accusativesabāṣpam sabāṣpe sabāṣpāṇi
Instrumentalsabāṣpeṇa sabāṣpābhyām sabāṣpaiḥ
Dativesabāṣpāya sabāṣpābhyām sabāṣpebhyaḥ
Ablativesabāṣpāt sabāṣpābhyām sabāṣpebhyaḥ
Genitivesabāṣpasya sabāṣpayoḥ sabāṣpāṇām
Locativesabāṣpe sabāṣpayoḥ sabāṣpeṣu

Compound sabāṣpa -

Adverb -sabāṣpam -sabāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria