Declension table of ?sabāṣpa

Deva

MasculineSingularDualPlural
Nominativesabāṣpaḥ sabāṣpau sabāṣpāḥ
Vocativesabāṣpa sabāṣpau sabāṣpāḥ
Accusativesabāṣpam sabāṣpau sabāṣpān
Instrumentalsabāṣpeṇa sabāṣpābhyām sabāṣpaiḥ sabāṣpebhiḥ
Dativesabāṣpāya sabāṣpābhyām sabāṣpebhyaḥ
Ablativesabāṣpāt sabāṣpābhyām sabāṣpebhyaḥ
Genitivesabāṣpasya sabāṣpayoḥ sabāṣpāṇām
Locativesabāṣpe sabāṣpayoḥ sabāṣpeṣu

Compound sabāṣpa -

Adverb -sabāṣpam -sabāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria