Declension table of ?sāñjana

Deva

NeuterSingularDualPlural
Nominativesāñjanam sāñjane sāñjanāni
Vocativesāñjana sāñjane sāñjanāni
Accusativesāñjanam sāñjane sāñjanāni
Instrumentalsāñjanena sāñjanābhyām sāñjanaiḥ
Dativesāñjanāya sāñjanābhyām sāñjanebhyaḥ
Ablativesāñjanāt sāñjanābhyām sāñjanebhyaḥ
Genitivesāñjanasya sāñjanayoḥ sāñjanānām
Locativesāñjane sāñjanayoḥ sāñjaneṣu

Compound sāñjana -

Adverb -sāñjanam -sāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria