Declension table of sāñjali

Deva

MasculineSingularDualPlural
Nominativesāñjaliḥ sāñjalī sāñjalayaḥ
Vocativesāñjale sāñjalī sāñjalayaḥ
Accusativesāñjalim sāñjalī sāñjalīn
Instrumentalsāñjalinā sāñjalibhyām sāñjalibhiḥ
Dativesāñjalaye sāñjalibhyām sāñjalibhyaḥ
Ablativesāñjaleḥ sāñjalibhyām sāñjalibhyaḥ
Genitivesāñjaleḥ sāñjalyoḥ sāñjalīnām
Locativesāñjalau sāñjalyoḥ sāñjaliṣu

Compound sāñjali -

Adverb -sāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria