Declension table of ?sāśvamedhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāśvamedhā | sāśvamedhe | sāśvamedhāḥ |
Vocative | sāśvamedhe | sāśvamedhe | sāśvamedhāḥ |
Accusative | sāśvamedhām | sāśvamedhe | sāśvamedhāḥ |
Instrumental | sāśvamedhayā | sāśvamedhābhyām | sāśvamedhābhiḥ |
Dative | sāśvamedhāyai | sāśvamedhābhyām | sāśvamedhābhyaḥ |
Ablative | sāśvamedhāyāḥ | sāśvamedhābhyām | sāśvamedhābhyaḥ |
Genitive | sāśvamedhāyāḥ | sāśvamedhayoḥ | sāśvamedhānām |
Locative | sāśvamedhāyām | sāśvamedhayoḥ | sāśvamedhāsu |