Declension table of ?sāśvamedha

Deva

NeuterSingularDualPlural
Nominativesāśvamedham sāśvamedhe sāśvamedhāni
Vocativesāśvamedha sāśvamedhe sāśvamedhāni
Accusativesāśvamedham sāśvamedhe sāśvamedhāni
Instrumentalsāśvamedhena sāśvamedhābhyām sāśvamedhaiḥ
Dativesāśvamedhāya sāśvamedhābhyām sāśvamedhebhyaḥ
Ablativesāśvamedhāt sāśvamedhābhyām sāśvamedhebhyaḥ
Genitivesāśvamedhasya sāśvamedhayoḥ sāśvamedhānām
Locativesāśvamedhe sāśvamedhayoḥ sāśvamedheṣu

Compound sāśvamedha -

Adverb -sāśvamedham -sāśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria