Declension table of ?sāśrulocanā

Deva

FeminineSingularDualPlural
Nominativesāśrulocanā sāśrulocane sāśrulocanāḥ
Vocativesāśrulocane sāśrulocane sāśrulocanāḥ
Accusativesāśrulocanām sāśrulocane sāśrulocanāḥ
Instrumentalsāśrulocanayā sāśrulocanābhyām sāśrulocanābhiḥ
Dativesāśrulocanāyai sāśrulocanābhyām sāśrulocanābhyaḥ
Ablativesāśrulocanāyāḥ sāśrulocanābhyām sāśrulocanābhyaḥ
Genitivesāśrulocanāyāḥ sāśrulocanayoḥ sāśrulocanānām
Locativesāśrulocanāyām sāśrulocanayoḥ sāśrulocanāsu

Adverb -sāśrulocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria