Declension table of ?sāśrulocana

Deva

NeuterSingularDualPlural
Nominativesāśrulocanam sāśrulocane sāśrulocanāni
Vocativesāśrulocana sāśrulocane sāśrulocanāni
Accusativesāśrulocanam sāśrulocane sāśrulocanāni
Instrumentalsāśrulocanena sāśrulocanābhyām sāśrulocanaiḥ
Dativesāśrulocanāya sāśrulocanābhyām sāśrulocanebhyaḥ
Ablativesāśrulocanāt sāśrulocanābhyām sāśrulocanebhyaḥ
Genitivesāśrulocanasya sāśrulocanayoḥ sāśrulocanānām
Locativesāśrulocane sāśrulocanayoḥ sāśrulocaneṣu

Compound sāśrulocana -

Adverb -sāśrulocanam -sāśrulocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria