Declension table of ?sāśrulocana

Deva

MasculineSingularDualPlural
Nominativesāśrulocanaḥ sāśrulocanau sāśrulocanāḥ
Vocativesāśrulocana sāśrulocanau sāśrulocanāḥ
Accusativesāśrulocanam sāśrulocanau sāśrulocanān
Instrumentalsāśrulocanena sāśrulocanābhyām sāśrulocanaiḥ sāśrulocanebhiḥ
Dativesāśrulocanāya sāśrulocanābhyām sāśrulocanebhyaḥ
Ablativesāśrulocanāt sāśrulocanābhyām sāśrulocanebhyaḥ
Genitivesāśrulocanasya sāśrulocanayoḥ sāśrulocanānām
Locativesāśrulocane sāśrulocanayoḥ sāśrulocaneṣu

Compound sāśrulocana -

Adverb -sāśrulocanam -sāśrulocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria