Declension table of ?sāśmavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativesāśmavarṣiṇī sāśmavarṣiṇyau sāśmavarṣiṇyaḥ
Vocativesāśmavarṣiṇi sāśmavarṣiṇyau sāśmavarṣiṇyaḥ
Accusativesāśmavarṣiṇīm sāśmavarṣiṇyau sāśmavarṣiṇīḥ
Instrumentalsāśmavarṣiṇyā sāśmavarṣiṇībhyām sāśmavarṣiṇībhiḥ
Dativesāśmavarṣiṇyai sāśmavarṣiṇībhyām sāśmavarṣiṇībhyaḥ
Ablativesāśmavarṣiṇyāḥ sāśmavarṣiṇībhyām sāśmavarṣiṇībhyaḥ
Genitivesāśmavarṣiṇyāḥ sāśmavarṣiṇyoḥ sāśmavarṣiṇīnām
Locativesāśmavarṣiṇyām sāśmavarṣiṇyoḥ sāśmavarṣiṇīṣu

Compound sāśmavarṣiṇi - sāśmavarṣiṇī -

Adverb -sāśmavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria