Declension table of ?sāśīrka

Deva

MasculineSingularDualPlural
Nominativesāśīrkaḥ sāśīrkau sāśīrkāḥ
Vocativesāśīrka sāśīrkau sāśīrkāḥ
Accusativesāśīrkam sāśīrkau sāśīrkān
Instrumentalsāśīrkeṇa sāśīrkābhyām sāśīrkaiḥ sāśīrkebhiḥ
Dativesāśīrkāya sāśīrkābhyām sāśīrkebhyaḥ
Ablativesāśīrkāt sāśīrkābhyām sāśīrkebhyaḥ
Genitivesāśīrkasya sāśīrkayoḥ sāśīrkāṇām
Locativesāśīrke sāśīrkayoḥ sāśīrkeṣu

Compound sāśīrka -

Adverb -sāśīrkam -sāśīrkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria