Declension table of ?sāścaryamayī

Deva

FeminineSingularDualPlural
Nominativesāścaryamayī sāścaryamayyau sāścaryamayyaḥ
Vocativesāścaryamayi sāścaryamayyau sāścaryamayyaḥ
Accusativesāścaryamayīm sāścaryamayyau sāścaryamayīḥ
Instrumentalsāścaryamayyā sāścaryamayībhyām sāścaryamayībhiḥ
Dativesāścaryamayyai sāścaryamayībhyām sāścaryamayībhyaḥ
Ablativesāścaryamayyāḥ sāścaryamayībhyām sāścaryamayībhyaḥ
Genitivesāścaryamayyāḥ sāścaryamayyoḥ sāścaryamayīṇām
Locativesāścaryamayyām sāścaryamayyoḥ sāścaryamayīṣu

Compound sāścaryamayi - sāścaryamayī -

Adverb -sāścaryamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria