Declension table of ?sāścaryamaya

Deva

MasculineSingularDualPlural
Nominativesāścaryamayaḥ sāścaryamayau sāścaryamayāḥ
Vocativesāścaryamaya sāścaryamayau sāścaryamayāḥ
Accusativesāścaryamayam sāścaryamayau sāścaryamayān
Instrumentalsāścaryamayeṇa sāścaryamayābhyām sāścaryamayaiḥ sāścaryamayebhiḥ
Dativesāścaryamayāya sāścaryamayābhyām sāścaryamayebhyaḥ
Ablativesāścaryamayāt sāścaryamayābhyām sāścaryamayebhyaḥ
Genitivesāścaryamayasya sāścaryamayayoḥ sāścaryamayāṇām
Locativesāścaryamaye sāścaryamayayoḥ sāścaryamayeṣu

Compound sāścaryamaya -

Adverb -sāścaryamayam -sāścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria