Declension table of ?sāścaryacaryā

Deva

FeminineSingularDualPlural
Nominativesāścaryacaryā sāścaryacarye sāścaryacaryāḥ
Vocativesāścaryacarye sāścaryacarye sāścaryacaryāḥ
Accusativesāścaryacaryām sāścaryacarye sāścaryacaryāḥ
Instrumentalsāścaryacaryayā sāścaryacaryābhyām sāścaryacaryābhiḥ
Dativesāścaryacaryāyai sāścaryacaryābhyām sāścaryacaryābhyaḥ
Ablativesāścaryacaryāyāḥ sāścaryacaryābhyām sāścaryacaryābhyaḥ
Genitivesāścaryacaryāyāḥ sāścaryacaryayoḥ sāścaryacaryāṇām
Locativesāścaryacaryāyām sāścaryacaryayoḥ sāścaryacaryāsu

Adverb -sāścaryacaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria