Declension table of ?sāścaryacarya

Deva

MasculineSingularDualPlural
Nominativesāścaryacaryaḥ sāścaryacaryau sāścaryacaryāḥ
Vocativesāścaryacarya sāścaryacaryau sāścaryacaryāḥ
Accusativesāścaryacaryam sāścaryacaryau sāścaryacaryān
Instrumentalsāścaryacaryeṇa sāścaryacaryābhyām sāścaryacaryaiḥ sāścaryacaryebhiḥ
Dativesāścaryacaryāya sāścaryacaryābhyām sāścaryacaryebhyaḥ
Ablativesāścaryacaryāt sāścaryacaryābhyām sāścaryacaryebhyaḥ
Genitivesāścaryacaryasya sāścaryacaryayoḥ sāścaryacaryāṇām
Locativesāścaryacarye sāścaryacaryayoḥ sāścaryacaryeṣu

Compound sāścaryacarya -

Adverb -sāścaryacaryam -sāścaryacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria