Declension table of ?sāśanāra

Deva

MasculineSingularDualPlural
Nominativesāśanāraḥ sāśanārau sāśanārāḥ
Vocativesāśanāra sāśanārau sāśanārāḥ
Accusativesāśanāram sāśanārau sāśanārān
Instrumentalsāśanāreṇa sāśanārābhyām sāśanāraiḥ sāśanārebhiḥ
Dativesāśanārāya sāśanārābhyām sāśanārebhyaḥ
Ablativesāśanārāt sāśanārābhyām sāśanārebhyaḥ
Genitivesāśanārasya sāśanārayoḥ sāśanārāṇām
Locativesāśanāre sāśanārayoḥ sāśanāreṣu

Compound sāśanāra -

Adverb -sāśanāram -sāśanārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria