Declension table of ?sāśanānaśana

Deva

NeuterSingularDualPlural
Nominativesāśanānaśanam sāśanānaśane sāśanānaśanāni
Vocativesāśanānaśana sāśanānaśane sāśanānaśanāni
Accusativesāśanānaśanam sāśanānaśane sāśanānaśanāni
Instrumentalsāśanānaśanena sāśanānaśanābhyām sāśanānaśanaiḥ
Dativesāśanānaśanāya sāśanānaśanābhyām sāśanānaśanebhyaḥ
Ablativesāśanānaśanāt sāśanānaśanābhyām sāśanānaśanebhyaḥ
Genitivesāśanānaśanasya sāśanānaśanayoḥ sāśanānaśanānām
Locativesāśanānaśane sāśanānaśanayoḥ sāśanānaśaneṣu

Compound sāśanānaśana -

Adverb -sāśanānaśanam -sāśanānaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria