Declension table of ?sāśana

Deva

NeuterSingularDualPlural
Nominativesāśanam sāśane sāśanāni
Vocativesāśana sāśane sāśanāni
Accusativesāśanam sāśane sāśanāni
Instrumentalsāśanena sāśanābhyām sāśanaiḥ
Dativesāśanāya sāśanābhyām sāśanebhyaḥ
Ablativesāśanāt sāśanābhyām sāśanebhyaḥ
Genitivesāśanasya sāśanayoḥ sāśanānām
Locativesāśane sāśanayoḥ sāśaneṣu

Compound sāśana -

Adverb -sāśanam -sāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria