Declension table of ?sāśana

Deva

MasculineSingularDualPlural
Nominativesāśanaḥ sāśanau sāśanāḥ
Vocativesāśana sāśanau sāśanāḥ
Accusativesāśanam sāśanau sāśanān
Instrumentalsāśanena sāśanābhyām sāśanaiḥ sāśanebhiḥ
Dativesāśanāya sāśanābhyām sāśanebhyaḥ
Ablativesāśanāt sāśanābhyām sāśanebhyaḥ
Genitivesāśanasya sāśanayoḥ sāśanānām
Locativesāśane sāśanayoḥ sāśaneṣu

Compound sāśana -

Adverb -sāśanam -sāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria