Declension table of ?sāśaṅka

Deva

NeuterSingularDualPlural
Nominativesāśaṅkam sāśaṅke sāśaṅkāni
Vocativesāśaṅka sāśaṅke sāśaṅkāni
Accusativesāśaṅkam sāśaṅke sāśaṅkāni
Instrumentalsāśaṅkena sāśaṅkābhyām sāśaṅkaiḥ
Dativesāśaṅkāya sāśaṅkābhyām sāśaṅkebhyaḥ
Ablativesāśaṅkāt sāśaṅkābhyām sāśaṅkebhyaḥ
Genitivesāśaṅkasya sāśaṅkayoḥ sāśaṅkānām
Locativesāśaṅke sāśaṅkayoḥ sāśaṅkeṣu

Compound sāśaṅka -

Adverb -sāśaṅkam -sāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria