Declension table of ?sāśaṅka

Deva

MasculineSingularDualPlural
Nominativesāśaṅkaḥ sāśaṅkau sāśaṅkāḥ
Vocativesāśaṅka sāśaṅkau sāśaṅkāḥ
Accusativesāśaṅkam sāśaṅkau sāśaṅkān
Instrumentalsāśaṅkena sāśaṅkābhyām sāśaṅkaiḥ sāśaṅkebhiḥ
Dativesāśaṅkāya sāśaṅkābhyām sāśaṅkebhyaḥ
Ablativesāśaṅkāt sāśaṅkābhyām sāśaṅkebhyaḥ
Genitivesāśaṅkasya sāśaṅkayoḥ sāśaṅkānām
Locativesāśaṅke sāśaṅkayoḥ sāśaṅkeṣu

Compound sāśaṅka -

Adverb -sāśaṅkam -sāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria