Declension table of ?sāśaṃsa

Deva

NeuterSingularDualPlural
Nominativesāśaṃsam sāśaṃse sāśaṃsāni
Vocativesāśaṃsa sāśaṃse sāśaṃsāni
Accusativesāśaṃsam sāśaṃse sāśaṃsāni
Instrumentalsāśaṃsena sāśaṃsābhyām sāśaṃsaiḥ
Dativesāśaṃsāya sāśaṃsābhyām sāśaṃsebhyaḥ
Ablativesāśaṃsāt sāśaṃsābhyām sāśaṃsebhyaḥ
Genitivesāśaṃsasya sāśaṃsayoḥ sāśaṃsānām
Locativesāśaṃse sāśaṃsayoḥ sāśaṃseṣu

Compound sāśaṃsa -

Adverb -sāśaṃsam -sāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria