Declension table of ?sāyujyatva

Deva

NeuterSingularDualPlural
Nominativesāyujyatvam sāyujyatve sāyujyatvāni
Vocativesāyujyatva sāyujyatve sāyujyatvāni
Accusativesāyujyatvam sāyujyatve sāyujyatvāni
Instrumentalsāyujyatvena sāyujyatvābhyām sāyujyatvaiḥ
Dativesāyujyatvāya sāyujyatvābhyām sāyujyatvebhyaḥ
Ablativesāyujyatvāt sāyujyatvābhyām sāyujyatvebhyaḥ
Genitivesāyujyatvasya sāyujyatvayoḥ sāyujyatvānām
Locativesāyujyatve sāyujyatvayoḥ sāyujyatveṣu

Compound sāyujyatva -

Adverb -sāyujyatvam -sāyujyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria