Declension table of ?sāyudhapragraha

Deva

MasculineSingularDualPlural
Nominativesāyudhapragrahaḥ sāyudhapragrahau sāyudhapragrahāḥ
Vocativesāyudhapragraha sāyudhapragrahau sāyudhapragrahāḥ
Accusativesāyudhapragraham sāyudhapragrahau sāyudhapragrahān
Instrumentalsāyudhapragraheṇa sāyudhapragrahābhyām sāyudhapragrahaiḥ sāyudhapragrahebhiḥ
Dativesāyudhapragrahāya sāyudhapragrahābhyām sāyudhapragrahebhyaḥ
Ablativesāyudhapragrahāt sāyudhapragrahābhyām sāyudhapragrahebhyaḥ
Genitivesāyudhapragrahasya sāyudhapragrahayoḥ sāyudhapragrahāṇām
Locativesāyudhapragrahe sāyudhapragrahayoḥ sāyudhapragraheṣu

Compound sāyudhapragraha -

Adverb -sāyudhapragraham -sāyudhapragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria