Declension table of ?sāyudha

Deva

NeuterSingularDualPlural
Nominativesāyudham sāyudhe sāyudhāni
Vocativesāyudha sāyudhe sāyudhāni
Accusativesāyudham sāyudhe sāyudhāni
Instrumentalsāyudhena sāyudhābhyām sāyudhaiḥ
Dativesāyudhāya sāyudhābhyām sāyudhebhyaḥ
Ablativesāyudhāt sāyudhābhyām sāyudhebhyaḥ
Genitivesāyudhasya sāyudhayoḥ sāyudhānām
Locativesāyudhe sāyudhayoḥ sāyudheṣu

Compound sāyudha -

Adverb -sāyudham -sāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria