Declension table of ?sāyodbhidura

Deva

NeuterSingularDualPlural
Nominativesāyodbhiduram sāyodbhidure sāyodbhidurāṇi
Vocativesāyodbhidura sāyodbhidure sāyodbhidurāṇi
Accusativesāyodbhiduram sāyodbhidure sāyodbhidurāṇi
Instrumentalsāyodbhidureṇa sāyodbhidurābhyām sāyodbhiduraiḥ
Dativesāyodbhidurāya sāyodbhidurābhyām sāyodbhidurebhyaḥ
Ablativesāyodbhidurāt sāyodbhidurābhyām sāyodbhidurebhyaḥ
Genitivesāyodbhidurasya sāyodbhidurayoḥ sāyodbhidurāṇām
Locativesāyodbhidure sāyodbhidurayoḥ sāyodbhidureṣu

Compound sāyodbhidura -

Adverb -sāyodbhiduram -sāyodbhidurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria