Declension table of ?sāyavasa

Deva

MasculineSingularDualPlural
Nominativesāyavasaḥ sāyavasau sāyavasāḥ
Vocativesāyavasa sāyavasau sāyavasāḥ
Accusativesāyavasam sāyavasau sāyavasān
Instrumentalsāyavasena sāyavasābhyām sāyavasaiḥ sāyavasebhiḥ
Dativesāyavasāya sāyavasābhyām sāyavasebhyaḥ
Ablativesāyavasāt sāyavasābhyām sāyavasebhyaḥ
Genitivesāyavasasya sāyavasayoḥ sāyavasānām
Locativesāyavase sāyavasayoḥ sāyavaseṣu

Compound sāyavasa -

Adverb -sāyavasam -sāyavasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria