Declension table of ?sāyatana

Deva

NeuterSingularDualPlural
Nominativesāyatanam sāyatane sāyatanāni
Vocativesāyatana sāyatane sāyatanāni
Accusativesāyatanam sāyatane sāyatanāni
Instrumentalsāyatanena sāyatanābhyām sāyatanaiḥ
Dativesāyatanāya sāyatanābhyām sāyatanebhyaḥ
Ablativesāyatanāt sāyatanābhyām sāyatanebhyaḥ
Genitivesāyatanasya sāyatanayoḥ sāyatanānām
Locativesāyatane sāyatanayoḥ sāyataneṣu

Compound sāyatana -

Adverb -sāyatanam -sāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria