Declension table of sāyantana

Deva

NeuterSingularDualPlural
Nominativesāyantanam sāyantane sāyantanāni
Vocativesāyantana sāyantane sāyantanāni
Accusativesāyantanam sāyantane sāyantanāni
Instrumentalsāyantanena sāyantanābhyām sāyantanaiḥ
Dativesāyantanāya sāyantanābhyām sāyantanebhyaḥ
Ablativesāyantanāt sāyantanābhyām sāyantanebhyaḥ
Genitivesāyantanasya sāyantanayoḥ sāyantanānām
Locativesāyantane sāyantanayoḥ sāyantaneṣu

Compound sāyantana -

Adverb -sāyantanam -sāyantanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria