Declension table of ?sāyampoṣa

Deva

MasculineSingularDualPlural
Nominativesāyampoṣaḥ sāyampoṣau sāyampoṣāḥ
Vocativesāyampoṣa sāyampoṣau sāyampoṣāḥ
Accusativesāyampoṣam sāyampoṣau sāyampoṣān
Instrumentalsāyampoṣeṇa sāyampoṣābhyām sāyampoṣaiḥ sāyampoṣebhiḥ
Dativesāyampoṣāya sāyampoṣābhyām sāyampoṣebhyaḥ
Ablativesāyampoṣāt sāyampoṣābhyām sāyampoṣebhyaḥ
Genitivesāyampoṣasya sāyampoṣayoḥ sāyampoṣāṇām
Locativesāyampoṣe sāyampoṣayoḥ sāyampoṣeṣu

Compound sāyampoṣa -

Adverb -sāyampoṣam -sāyampoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria