Declension table of ?sāyamāśa

Deva

MasculineSingularDualPlural
Nominativesāyamāśaḥ sāyamāśau sāyamāśāḥ
Vocativesāyamāśa sāyamāśau sāyamāśāḥ
Accusativesāyamāśam sāyamāśau sāyamāśān
Instrumentalsāyamāśena sāyamāśābhyām sāyamāśaiḥ sāyamāśebhiḥ
Dativesāyamāśāya sāyamāśābhyām sāyamāśebhyaḥ
Ablativesāyamāśāt sāyamāśābhyām sāyamāśebhyaḥ
Genitivesāyamāśasya sāyamāśayoḥ sāyamāśānām
Locativesāyamāśe sāyamāśayoḥ sāyamāśeṣu

Compound sāyamāśa -

Adverb -sāyamāśam -sāyamāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria