Declension table of ?sāyakapraṇuttā

Deva

FeminineSingularDualPlural
Nominativesāyakapraṇuttā sāyakapraṇutte sāyakapraṇuttāḥ
Vocativesāyakapraṇutte sāyakapraṇutte sāyakapraṇuttāḥ
Accusativesāyakapraṇuttām sāyakapraṇutte sāyakapraṇuttāḥ
Instrumentalsāyakapraṇuttayā sāyakapraṇuttābhyām sāyakapraṇuttābhiḥ
Dativesāyakapraṇuttāyai sāyakapraṇuttābhyām sāyakapraṇuttābhyaḥ
Ablativesāyakapraṇuttāyāḥ sāyakapraṇuttābhyām sāyakapraṇuttābhyaḥ
Genitivesāyakapraṇuttāyāḥ sāyakapraṇuttayoḥ sāyakapraṇuttānām
Locativesāyakapraṇuttāyām sāyakapraṇuttayoḥ sāyakapraṇuttāsu

Adverb -sāyakapraṇuttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria