Declension table of ?sāyakāyana

Deva

MasculineSingularDualPlural
Nominativesāyakāyanaḥ sāyakāyanau sāyakāyanāḥ
Vocativesāyakāyana sāyakāyanau sāyakāyanāḥ
Accusativesāyakāyanam sāyakāyanau sāyakāyanān
Instrumentalsāyakāyanena sāyakāyanābhyām sāyakāyanaiḥ sāyakāyanebhiḥ
Dativesāyakāyanāya sāyakāyanābhyām sāyakāyanebhyaḥ
Ablativesāyakāyanāt sāyakāyanābhyām sāyakāyanebhyaḥ
Genitivesāyakāyanasya sāyakāyanayoḥ sāyakāyanānām
Locativesāyakāyane sāyakāyanayoḥ sāyakāyaneṣu

Compound sāyakāyana -

Adverb -sāyakāyanam -sāyakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria