Declension table of sāyaka

Deva

NeuterSingularDualPlural
Nominativesāyakam sāyake sāyakāni
Vocativesāyaka sāyake sāyakāni
Accusativesāyakam sāyake sāyakāni
Instrumentalsāyakena sāyakābhyām sāyakaiḥ
Dativesāyakāya sāyakābhyām sāyakebhyaḥ
Ablativesāyakāt sāyakābhyām sāyakebhyaḥ
Genitivesāyakasya sāyakayoḥ sāyakānām
Locativesāyake sāyakayoḥ sāyakeṣu

Compound sāyaka -

Adverb -sāyakam -sāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria