Declension table of ?sāyāsa

Deva

MasculineSingularDualPlural
Nominativesāyāsaḥ sāyāsau sāyāsāḥ
Vocativesāyāsa sāyāsau sāyāsāḥ
Accusativesāyāsam sāyāsau sāyāsān
Instrumentalsāyāsena sāyāsābhyām sāyāsaiḥ sāyāsebhiḥ
Dativesāyāsāya sāyāsābhyām sāyāsebhyaḥ
Ablativesāyāsāt sāyāsābhyām sāyāsebhyaḥ
Genitivesāyāsasya sāyāsayoḥ sāyāsānām
Locativesāyāse sāyāsayoḥ sāyāseṣu

Compound sāyāsa -

Adverb -sāyāsam -sāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria