Declension table of ?sāyaṇīya

Deva

NeuterSingularDualPlural
Nominativesāyaṇīyam sāyaṇīye sāyaṇīyāni
Vocativesāyaṇīya sāyaṇīye sāyaṇīyāni
Accusativesāyaṇīyam sāyaṇīye sāyaṇīyāni
Instrumentalsāyaṇīyena sāyaṇīyābhyām sāyaṇīyaiḥ
Dativesāyaṇīyāya sāyaṇīyābhyām sāyaṇīyebhyaḥ
Ablativesāyaṇīyāt sāyaṇīyābhyām sāyaṇīyebhyaḥ
Genitivesāyaṇīyasya sāyaṇīyayoḥ sāyaṇīyānām
Locativesāyaṇīye sāyaṇīyayoḥ sāyaṇīyeṣu

Compound sāyaṇīya -

Adverb -sāyaṇīyam -sāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria