Declension table of ?sāyaṇamādhavīyā

Deva

FeminineSingularDualPlural
Nominativesāyaṇamādhavīyā sāyaṇamādhavīye sāyaṇamādhavīyāḥ
Vocativesāyaṇamādhavīye sāyaṇamādhavīye sāyaṇamādhavīyāḥ
Accusativesāyaṇamādhavīyām sāyaṇamādhavīye sāyaṇamādhavīyāḥ
Instrumentalsāyaṇamādhavīyayā sāyaṇamādhavīyābhyām sāyaṇamādhavīyābhiḥ
Dativesāyaṇamādhavīyāyai sāyaṇamādhavīyābhyām sāyaṇamādhavīyābhyaḥ
Ablativesāyaṇamādhavīyāyāḥ sāyaṇamādhavīyābhyām sāyaṇamādhavīyābhyaḥ
Genitivesāyaṇamādhavīyāyāḥ sāyaṇamādhavīyayoḥ sāyaṇamādhavīyānām
Locativesāyaṇamādhavīyāyām sāyaṇamādhavīyayoḥ sāyaṇamādhavīyāsu

Adverb -sāyaṇamādhavīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria