Declension table of ?sāyaṇamādhavīya

Deva

MasculineSingularDualPlural
Nominativesāyaṇamādhavīyaḥ sāyaṇamādhavīyau sāyaṇamādhavīyāḥ
Vocativesāyaṇamādhavīya sāyaṇamādhavīyau sāyaṇamādhavīyāḥ
Accusativesāyaṇamādhavīyam sāyaṇamādhavīyau sāyaṇamādhavīyān
Instrumentalsāyaṇamādhavīyena sāyaṇamādhavīyābhyām sāyaṇamādhavīyaiḥ sāyaṇamādhavīyebhiḥ
Dativesāyaṇamādhavīyāya sāyaṇamādhavīyābhyām sāyaṇamādhavīyebhyaḥ
Ablativesāyaṇamādhavīyāt sāyaṇamādhavīyābhyām sāyaṇamādhavīyebhyaḥ
Genitivesāyaṇamādhavīyasya sāyaṇamādhavīyayoḥ sāyaṇamādhavīyānām
Locativesāyaṇamādhavīye sāyaṇamādhavīyayoḥ sāyaṇamādhavīyeṣu

Compound sāyaṇamādhavīya -

Adverb -sāyaṇamādhavīyam -sāyaṇamādhavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria