Declension table of ?sāyaṃyāvan

Deva

NeuterSingularDualPlural
Nominativesāyaṃyāva sāyaṃyāvnī sāyaṃyāvanī sāyaṃyāvāni
Vocativesāyaṃyāvan sāyaṃyāva sāyaṃyāvnī sāyaṃyāvanī sāyaṃyāvāni
Accusativesāyaṃyāva sāyaṃyāvnī sāyaṃyāvanī sāyaṃyāvāni
Instrumentalsāyaṃyāvnā sāyaṃyāvabhyām sāyaṃyāvabhiḥ
Dativesāyaṃyāvne sāyaṃyāvabhyām sāyaṃyāvabhyaḥ
Ablativesāyaṃyāvnaḥ sāyaṃyāvabhyām sāyaṃyāvabhyaḥ
Genitivesāyaṃyāvnaḥ sāyaṃyāvnoḥ sāyaṃyāvnām
Locativesāyaṃyāvni sāyaṃyāvani sāyaṃyāvnoḥ sāyaṃyāvasu

Compound sāyaṃyāva -

Adverb -sāyaṃyāva -sāyaṃyāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria