Declension table of ?sāyaṃsūryoḍha

Deva

NeuterSingularDualPlural
Nominativesāyaṃsūryoḍham sāyaṃsūryoḍhe sāyaṃsūryoḍhāni
Vocativesāyaṃsūryoḍha sāyaṃsūryoḍhe sāyaṃsūryoḍhāni
Accusativesāyaṃsūryoḍham sāyaṃsūryoḍhe sāyaṃsūryoḍhāni
Instrumentalsāyaṃsūryoḍhena sāyaṃsūryoḍhābhyām sāyaṃsūryoḍhaiḥ
Dativesāyaṃsūryoḍhāya sāyaṃsūryoḍhābhyām sāyaṃsūryoḍhebhyaḥ
Ablativesāyaṃsūryoḍhāt sāyaṃsūryoḍhābhyām sāyaṃsūryoḍhebhyaḥ
Genitivesāyaṃsūryoḍhasya sāyaṃsūryoḍhayoḥ sāyaṃsūryoḍhānām
Locativesāyaṃsūryoḍhe sāyaṃsūryoḍhayoḥ sāyaṃsūryoḍheṣu

Compound sāyaṃsūryoḍha -

Adverb -sāyaṃsūryoḍham -sāyaṃsūryoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria